भगतसिंहः स्वतन्त्रभारताय स्वप्राणाहूतिं दत्वा अमरः अभवत्। कश्चन सायंकालः त्रिवर्षीयः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत्। सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः। तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकारः दृश्यता स्म। भाषणं कुर्वन्तिः ते एकं सस्यक्षेत्रं प्राप्तवन्तः। बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान्। बालकः क्षेत्रे उपविश्य किमपि खनति स्म। – “किंतु करोति वत्स?” इति पिता पृष्टवान्। […]
Read More